दत्त स्तवम स्तोत्र

॥ श्री गणेशाय नमः ॥ भूतप्रेतपिशाचाध्या यस्य स्मरणमात्रतः ॥ दूरादेव पलायत्ने दत्तात्रेय नमामि तम् ॥१॥ यंनामस्मरणादैन्यम पापं तापश्च नश्यति ॥ भीतीग्रहार्तीदु:स्वप्नं दत्तात्रेय नमामि तम् ॥२॥ दद्रुस्फोटककुष्ठादि महामारी विषूचिका ॥ नश्यंत्यन्येपि रोगाश्च दत्तात्रेय नमामि तम् ॥३॥ संगजा देशकालोत्था अपि सांक्रमिका गदाः ॥ शाम्यंति यत्स्मरणतो दत्तात्रेय नमामि तम् ॥४॥ सर्पवृश्चिकदष्टानां विषार्तानां शरीरिणाम ॥ यन्नाम शांतिदे शीघ्र दत्तात्रेय नमामि तम् ॥५॥ त्रिविधोत्पातशमनं विविधारिष्टनाशनम् ॥ यन्नाम क्रूरभीतिध्नं दत्तात्रेय नमामि तम् ॥६॥ वैर्यादिकृतमंत्रादिप्रयोगा यस्य कीर्तनात ॥ नश्यंति देवबाधाश्च दत्तात्रेय नमामि तम् ॥७॥ यच्छिष्यस्मरणात्सद्यो गतनष्टादि लभ्यते ॥ यः ईशः सर्वतस्त्राता दत्तात्रेय नमामि तम् ॥८॥ जयलाभयशःकामदातुर्दत्तस्य यः स्तवम् ॥ भोगमोक्षप्रदस्येमं पठेदत्तप्रियो भवेत ॥९॥ इति श्रीमत् परमहंस परित्राजकाचार्य श्रीवासुदेवानंदसरसस्वती विरवितं श्रीदत्तस्तवस्तोत्रं संपूर्णम ॥